2.3.1.5 Saṃkiliṭṭhattika
Katame dhammā saṃkiliṭṭhasaṃkilesikā? Tīṇi akusalamūlāni— lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ— ime dhammā saṃkiliṭṭhasaṃkilesikā.
Katame dhammā asaṃkiliṭṭhasaṃkilesikā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime dhammā asaṃkiliṭṭhasaṃkilesikā.
Katame dhammā asaṃkiliṭṭhaasaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu— ime dhammā asaṃkiliṭṭhaasaṃkilesikā.
160