2.3.1.5 Saṃkiliṭṭhattika

Katame dhammā saṃkiliṭṭhasaṃkilesikā? Tīṇi akusalamūlāni—  lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe…  viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—  ime dhammā saṃkiliṭṭhasaṃkilesikā.

Katame dhammā asaṃkiliṭṭhasaṃkilesikā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—  ime dhammā asaṃkiliṭṭhasaṃkilesikā.

Katame dhammā asaṃkiliṭṭhaasaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—  ime dhammā asaṃkiliṭṭhaasaṃkilesikā.

16
0

Comments