8.1.3 Mahāpanthakattheragāthā

“Yadā paṭhamamaddakkhiṃ,
satthāramakutobhayaṃ;
Tato me ahu saṃvego,
passitvā purisuttamaṃ.

Siriṃ hatthehi pādehi,
yo paṇāmeyya āgataṃ;
Etādisaṃ so satthāraṃ,
ārādhetvā virādhaye.

Tadāhaṃ puttadārañca,
dhanadhaññañca chaḍḍayiṃ;
Kesamassūni chedetvā,
pabbajiṃ anagāriyaṃ.

Sikkhāsājīvasampanno,
indriyesu susaṃvuto;
Namassamāno sambuddhaṃ,
vihāsiṃ aparājito.

Tato me paṇidhī āsi,
cetaso abhipatthito;
Na nisīde muhuttampi,
taṇhāsalle anūhate.

Tassa mevaṃ viharato,
passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Arahā dakkhiṇeyyomhi,
vippamutto nirūpadhi.

Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Sabbaṃ taṇhaṃ visosetvā,
pallaṅkena upāvisin”ti.


…  Mahāpanthako thero… .


Aṭṭhakanipāto niṭṭhito.


Tatruddānaṃ

Mahākaccāyano thero,
sirimitto mahāpanthako;
Ete aṭṭhanipātamhi,
gāthāyo catuvīsatīti.

16
0

Comments