2.6.9 Kukkuṭajātaka
“Diṭṭhā mayā vane rukkhā,
assakaṇṇā vibhīṭakā;
Na tāni evaṃ sakkanti,
yathā tvaṃ rukkha sakkasi”.
“Purāṇakukkuṭo ayaṃ,
bhetvā pañjaramāgato;
Kusalo vāḷapāsānaṃ,
apakkamati bhāsatī”ti.
Kukkuṭajātakaṃ navamaṃ.
150
“Diṭṭhā mayā vane rukkhā,
assakaṇṇā vibhīṭakā;
Na tāni evaṃ sakkanti,
yathā tvaṃ rukkha sakkasi”.
“Purāṇakukkuṭo ayaṃ,
bhetvā pañjaramāgato;
Kusalo vāḷapāsānaṃ,
apakkamati bhāsatī”ti.
Kukkuṭajātakaṃ navamaṃ.