2.1.9 Morajātaka

“Udetayañ cakkhumā ekarājā,
Harissavaṇṇo pathavippabhāso;
Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,
Tayājja guttā viharemu divasaṃ.

Ye brāhmaṇā vedagū sabbadhamme,
Te me namo te ca maṃ pālayantu;
Namatthu buddhānaṃ namatthu bodhiyā,
Namo vimuttānaṃ namo vimuttiyā;
Imaṃ so parittaṃ katvā,
Moro carati esanā.

Apetayaṃ cakkhumā ekarājā,
Harissavaṇṇo pathavippabhāso;
Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,
Tayājja guttā viharemu rattiṃ.

Ye brāhmaṇā vedagū sabbadhamme,
Te me namo te ca maṃ pālayantu;
Namatthu buddhānaṃ namatthu bodhiyā,
Namo vimuttānaṃ namo vimuttiyā;
Imaṃ so parittaṃ katvā,
Moro vāsamakappayī”ti.


Morajātakaṃ navamaṃ.

16
0

Comments