2.1.9 Morajātaka
“Udetayañ cakkhumā ekarājā,
Harissavaṇṇo pathavippabhāso;
Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,
Tayājja guttā viharemu divasaṃ. 
Ye brāhmaṇā vedagū sabbadhamme,
Te me namo te ca maṃ pālayantu;
Namatthu buddhānaṃ namatthu bodhiyā,
Namo vimuttānaṃ namo vimuttiyā;
Imaṃ so parittaṃ katvā,
Moro carati esanā. 
Apetayaṃ cakkhumā ekarājā,
Harissavaṇṇo pathavippabhāso;
Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,
Tayājja guttā viharemu rattiṃ. 
Ye brāhmaṇā vedagū sabbadhamme,
Te me namo te ca maṃ pālayantu;
Namatthu buddhānaṃ namatthu bodhiyā,
Namo vimuttānaṃ namo vimuttiyā;
Imaṃ so parittaṃ katvā,
Moro vāsamakappayī”ti. 
Morajātakaṃ navamaṃ.
180