10.1.16 Ghaṭapaṇḍitajātaka

“Uṭṭhehi kaṇha kiṃ sesi,
Ko attho supanena te;
Yopi tuyhaṃ sako bhātā,
Hadayaṃ cakkhu ca dakkhiṇaṃ;
Tassa vātā balīyanti,
Ghaṭo jappati kesava”.

“Tassa taṃ vacanaṃ sutvā,
rohiṇeyyassa kesavo;
Taramānarūpo vuṭṭhāsi,
bhātusokena aṭṭito”.

“Kiṃ nu ummattarūpova,
kevalaṃ dvārakaṃ imaṃ;
Saso sasoti lapasi,
ko nu te sasamāhari”.

“Sovaṇṇamayaṃ maṇīmayaṃ,
Lohamayaṃ atha rūpiyāmayaṃ;
Saṅkhasilāpavāḷamayaṃ,
Kārayissāmi te sasaṃ”.

“Santi aññepi sasakā,
araññe vanagocarā;
Tepi te ānayissāmi,
kīdisaṃ sasamicchasi”.

“Na cāhamete icchāmi,
ye sasā pathavissitā;
Candato sasamicchāmi,
taṃ me ohara kesava”.

“So nūna madhuraṃ ñāti,
jīvitaṃ vijahissasi;
Apatthiyaṃ yo patthayasi,
candato sasamicchasi”.

“Evañce kaṇha jānāsi,
yadaññamanusāsasi;
Kasmā pure mataṃ puttaṃ,
ajjāpi manusocasi”.

“Yaṃ na labbhā manussena,
amanussena vā puna;
Jāto me mā marī putto,
kuto labbhā alabbhiyaṃ.

Na mantā mūlabhesajjā,
osadhehi dhanena vā;
Sakkā ānayituṃ kaṇha,
yaṃ petamanusocasi”.

“Yassa etādisā assu,
amaccā purisapaṇḍitā;
Yathā nijjhāpaye ajja,
ghaṭo purisapaṇḍito.

Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.

Abbahī vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi.

Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna māṇava”.

“Evaṃ karonti sappaññā,
Ye honti anukampakā;
Nivattayanti sokamhā,
_Ghaṭo jeṭṭhaṃva bhātaran”ti. _


Ghaṭapaṇḍitajātakaṃ soḷasamaṃ.


Dasakanipātaṃ niṭṭhitaṃ.


Tassuddānaṃ

Daḷha kaṇha dhanañjaya saṅkhavaro,
Raja sattaha kassa ca takkalinā;
Dhammaṃ kukkuṭa kuṇḍali bhojanadā,
Cakkavāka subhūrisa sotthi ghaṭoti.

16
0

Comments