36.6 Ambayāgudāyakattheraapadāna
“Sataraṃsī nāma sambuddho,
sayambhū aparājito;
Vuṭṭhahitvā samādhimhā,
bhikkhāya mamupāgami.
Paccekabuddhaṃ disvāna,
ambayāguṃ adāsahaṃ;
Vippasannamanaṃ tassa,
vippasannena cetasā.
Catunnavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
ambayāguyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ambayāgudāyako thero imā gāthāyo abhāsitthāti.
Ambayāgudāyakattherassāpadānaṃ chaṭṭhaṃ.
150