32.4 Sattapadumiyattheraapadāna

“Nadīkūle vasāmahaṃ,
nesādo nāma brāhmaṇo;
Satapattehi pupphehi,
sammajjitvāna assamaṃ.

Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Siddhatthaṃ lokanāyakaṃ;
Disvā nabhena gacchantaṃ,
Hāso me udapajjatha.

Paccuggantvāna sambuddhaṃ,
lokajeṭṭhaṃ narāsabhaṃ;
Assamaṃ atināmetvā,
jalajaggehi okiriṃ.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito te sattame kappe,
caturo pādapāvarā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sattapadumiyo thero imā gāthāyo abhāsitthāti.


Sattapadumiyattherassāpadānaṃ catutthaṃ.

17
0

Comments