14.1.2 Godattattheragāthā

“Yathāpi bhaddo ājañño,
dhure yutto dhurassaho;
Mathito atibhārena,
saṃyugaṃ nātivattati.

Evaṃ paññāya ye tittā,
samuddo vārinā yathā;
Na pare atimaññanti,
ariyadhammova pāṇinaṃ.

Kāle kālavasaṃ pattā,
bhavābhavavasaṃ gatā;
Narā dukkhaṃ nigacchanti,
tedha socanti māṇavā.

Unnatā sukhadhammena,
dukkhadhammena conatā;
Dvayena bālā haññanti,
yathābhūtaṃ adassino.

Ye ca dukkhe sukhasmiñca,
majjhe sibbinimaccagū;
Ṭhitā te indakhīlova,
na te unnataonatā.

Na heva lābhe nālābhe,
na yase na ca kittiyā;
Na nindāyaṃ pasaṃsāya,
na te dukkhe sukhamhi ca.

Sabbattha te na limpanti,
udabinduva pokkhare;
Sabbattha sukhitā dhīrā,
sabbattha aparājitā.

Dhammena ca alābho yo,
yo ca lābho adhammiko;
Alābho dhammiko seyyo,
yañce lābho adhammiko.

Yaso ca appabuddhīnaṃ,
viññūnaṃ ayaso ca yo;
Ayasova seyyo viññūnaṃ,
na yaso appabuddhinaṃ.

Dummedhehi pasaṃsā ca,
viññūhi garahā ca yā;
Garahāva seyyo viññūhi,
yañce bālappasaṃsanā.

Sukhañca kāmamayikaṃ,
dukkhañca pavivekiyaṃ;
Pavivekadukkhaṃ seyyo,
yañce kāmamayaṃ sukhaṃ.

Jīvitañca adhammena,
dhammena maraṇañca yaṃ;
Maraṇaṃ dhammikaṃ seyyo,
yañce jīve adhammikaṃ.

Kāmakopappahīnā ye,
santacittā bhavābhave;
Caranti loke asitā,
natthi tesaṃ piyāpiyaṃ.

Bhāvayitvāna bojjhaṅge,
indriyāni balāni ca;
Pappuyya paramaṃ santiṃ,
parinibbantināsavā”ti.


…  Godatto thero… .


Cuddasakanipāto niṭṭhito.


Tatruddānaṃ

Revato ceva godatto,
therā dve te mahiddhikā;
Cuddasamhi nipātamhi,
gāthāyo aṭṭhavīsatīti.

15
0

Comments