3.2.5 Duccaritasutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tīṇimāni, bhikkhave, duccaritāni. Katamāni tīṇi? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ— imāni kho, bhikkhave, tīṇi duccaritānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Kāyaduccaritaṃ katvā,
vacīduccaritāni ca;
Manoduccaritaṃ katvā,
yañcaññaṃ dosasaṃhitaṃ.
Akatvā kusalaṃ kammaṃ,
katvānākusalaṃ bahuṃ;
Kāyassa bhedā duppañño,
nirayaṃ sopapajjatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Pañcamaṃ.
180