3.2.5 Duccaritasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tīṇimāni, bhikkhave, duccaritāni. Katamāni tīṇi? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ—  imāni kho, bhikkhave, tīṇi duccaritānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Kāyaduccaritaṃ katvā,
vacīduccaritāni ca;
Manoduccaritaṃ katvā,
yañcaññaṃ dosasaṃhitaṃ.

Akatvā kusalaṃ kammaṃ,
katvānākusalaṃ bahuṃ;
Kāyassa bhedā duppañño,
nirayaṃ sopapajjatī”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Pañcamaṃ.

18
0

Comments