3.4.1 Vitakkasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tayome, bhikkhave, akusalavitakkā. Katame tayo? Anavaññattipaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakko. Ime kho, bhikkhave, tayo akusalavitakkā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Anavaññattisaṃyutto,
lābhasakkāragāravo;
Sahanandī amaccehi,
ārā saṃyojanakkhayā.

Yo ca puttapasuṃ hitvā,
Vivāhe saṃharāni ca;
Bhabbo so tādiso bhikkhu,
Phuṭṭhuṃ sambodhimuttaman”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Paṭhamaṃ.

15
0

Comments