3.4.1 Vitakkasutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tayome, bhikkhave, akusalavitakkā. Katame tayo? Anavaññattipaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakko. Ime kho, bhikkhave, tayo akusalavitakkā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Anavaññattisaṃyutto,
lābhasakkāragāravo;
Sahanandī amaccehi,
ārā saṃyojanakkhayā.
Yo ca puttapasuṃ hitvā,
Vivāhe saṃharāni ca;
Bhabbo so tādiso bhikkhu,
Phuṭṭhuṃ sambodhimuttaman”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Paṭhamaṃ.
150