5.3.2 Migapotakajātaka

“Agārā paccupetassa,
anagārassa te sato;
Samaṇassa na taṃ sādhu,
yaṃ petamanusocasi”.

“Saṃvāsena have sakka,
manussassa migassa vā;
Hadaye jāyate pemaṃ,
na taṃ sakkā asocituṃ”.

“Mataṃ marissaṃ rodanti,
ye rudanti lapanti ca;
Tasmā tvaṃ isi mā rodi,
roditaṃ moghamāhu santo.

Roditena have brahme,
mato peto samuṭṭhahe;
Sabbe saṅgamma rodāma,
aññamaññassa ñātake”.

“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.

Abbahi vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi.

Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna vāsavā”ti.


Migapotakajātakaṃ dutiyaṃ.

15
0

Comments