4.1.6 Taṇhuppādasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Cattārome, bhikkhave, taṇhuppādā, yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Taṇhādutiyo puriso,
dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ,
saṃsaraṃ nātivattati.

Etamādīnavaṃ ñatvā,
taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno,
sato bhikkhu paribbaje”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Chaṭṭhaṃ.

15
0

Comments