6.2.9 Vaṭṭakajātaka

“Paṇītaṃ bhuñjase bhattaṃ,
sappitelañca mātula;
Atha kena nu vaṇṇena,
kiso tvamasi vāyasa”.

“Amittamajjhe vasato,
tesu āmisamesato;
Niccaṃ ubbiggahadayassa,
kuto kākassa daḷhiyaṃ.

Niccaṃ ubbegino kākā,
dhaṅkā pāpena kammunā;
Laddho piṇḍo na pīṇeti,
kiso tenasmi vaṭṭaka.

Lūkhāni tiṇabījāni,
appasnehāni bhuñjasi;
Atha kena nu vaṇṇena,
thūlo tvamasi vaṭṭaka”.

“Appicchā appacintāya,
adūragamanena ca;
Laddhāladdhena yāpento,
thūlo tenasmi vāyasa.

Appicchassa hi posassa,
appacintasukhassa ca;
Susaṅgahitamānassa,
vuttī susamudānayā”ti.


Vaṭṭakajātakaṃ navamaṃ.

18
0

Comments