2.1.2 Sukhasutta
“Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā— imā kho, bhikkhave, tisso vedanāti.
Sukhaṃ vā yadi vā dukkhaṃ,
adukkhamasukhaṃ saha;
Ajjhattañca bahiddhā ca,
yaṃ kiñci atthi veditaṃ.
Etaṃ dukkhanti ñatvāna,
mosadhammaṃ palokinaṃ;
Phussa phussa vayaṃ passaṃ,
evaṃ tattha virajjatī”ti.
Dutiyaṃ.
140