2.1.2 Sukhasutta

“Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—  imā kho, bhikkhave, tisso vedanāti.

Sukhaṃ vā yadi vā dukkhaṃ,
adukkhamasukhaṃ saha;
Ajjhattañca bahiddhā ca,
yaṃ kiñci atthi veditaṃ.

Etaṃ dukkhanti ñatvāna,
mosadhammaṃ palokinaṃ;
Phussa phussa vayaṃ passaṃ,
evaṃ tattha virajjatī”ti.


Dutiyaṃ.

14
0

Comments