9.1.11 Siṅgālasutta
Sāvatthiyaṃ viharati. “Assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa vassamānassā”ti?
“Evaṃ, bhante”. “Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena nāma rogajātena phuṭṭho. So yena yena icchati tena tena gacchati; yattha yattha icchati tattha tattha tiṭṭhati; yattha yattha icchati tattha tattha nisīdati; yattha yattha icchati tattha tattha nipajjati; sītakopi naṃ vāto upavāyati. Sādhu khvassa, bhikkhave, yaṃ idhekacco sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaṃ paṭisaṃvediyetha. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ— ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.
Ekādasamaṃ.
150