5.2.2 Sīlavīmaṃsajātaka

“Sīlaṃ seyyo sutaṃ seyyo,
iti me saṃsayo ahu;
Sīlameva sutā seyyo,
iti me natthi saṃsayo.

Moghā jāti ca vaṇṇo ca,
sīlameva kiruttamaṃ;
Sīlena anupetassa,
sutenattho na vijjati.

Khattiyo ca adhammaṭṭho,
vesso cādhammanissito;
Te pariccajjubho loke,
upapajjanti duggatiṃ.

Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Idha dhammaṃ caritvāna,
bhavanti tidive samā.

Na vedā samparāyāya,
Na jāti nāpi bandhavā;
Sakañca sīlaṃ saṃsuddhaṃ,
Samparāyāya sukhāya cā”ti.


Sīlavīmaṃsajātakaṃ dutiyaṃ.

15
0

Comments