3.4.3 Vaḍḍhakīsūkarajātaka

“Varaṃ varaṃ tvaṃ nihanaṃ pure cari,
Asmiṃ padese abhibhuyya sūkare;
So dāni eko byapagamma jhāyasi,
Balaṃ nu te byaggha na cajja vijjati”.

“Ime sudaṃ yanti disodisaṃ pure,
Bhayaṭṭitā leṇagavesino puthū;
Te dāni saṅgamma vasanti ekato,
Yatthaṭṭhitā duppasahajjame mayā”.

“Namatthu saṃghāna samāgatānaṃ,
Disvā sayaṃ sakhya vadāmi abbhutaṃ;
Byagghaṃ migā yattha jiniṃsu dāṭhino,
Sāmaggiyā dāṭhabalesu muccare”ti.


Vaḍḍhakīsūkarajātakaṃ tatiyaṃ.

14
0

Comments