2.4.2 Saṅgāmāvacarajātaka
“Saṅgāmāvacaro sūro,
balavā iti vissuto;
Kiṃ nu toraṇamāsajja,
paṭikkamasi kuñjara.
Omadda khippaṃ palighaṃ,
esikāni ca abbaha;
Toraṇāni ca madditvā,
khippaṃ pavisa kuñjarā”ti.
Saṅgāmāvacarajātakaṃ dutiyaṃ.
140
“Saṅgāmāvacaro sūro,
balavā iti vissuto;
Kiṃ nu toraṇamāsajja,
paṭikkamasi kuñjara.
Omadda khippaṃ palighaṃ,
esikāni ca abbaha;
Toraṇāni ca madditvā,
khippaṃ pavisa kuñjarā”ti.
Saṅgāmāvacarajātakaṃ dutiyaṃ.