10.1.2 Kaṇhajātaka

“Kaṇho vatāyaṃ puriso,
kaṇhaṃ bhuñjati bhojanaṃ;
Kaṇhe bhūmipadesasmiṃ,
na mayhaṃ manaso piyo”.

“Na kaṇho tacasā hoti,
antosāro hi brāhmaṇo;
Yasmiṃ pāpāni kammāni,
sa ve kaṇho sujampati”.

“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ brāhmaṇa te dammi,
yaṃ kiñci manasicchasi”.

“Varañce me ado sakka,
sabbabhūtānamissara;
Sunikkodhaṃ suniddosaṃ,
nillobhaṃ vuttimattano;
Nisnehamabhikaṅkhāmi,
ete me caturo vare”.

“Kiṃ nu kodhe vā dose vā,
lobhe snehe ca brāhmaṇa;
Ādīnavaṃ tvaṃ passasi,
taṃ me akkhāhi pucchito”.

“Appo hutvā bahu hoti,
vaḍḍhate so akhantijo;
Āsaṅgī bahupāyāso,
tasmā kodhaṃ na rocaye.

Duṭṭhassa pharusā vācā,
parāmāso anantarā;
Tato pāṇi tato daṇḍo,
satthassa paramā gati;
Doso kodhasamuṭṭhāno,
tasmā dosaṃ na rocaye.

Ālopa sāhasākārā,
nikatī vañcanāni ca;
Dissanti lobhadhammesu,
tasmā lobhaṃ na rocaye.

Snehasaṅgathitā ganthā,
senti manomayā puthū;
Te bhusaṃ upatāpenti,
tasmā snehaṃ na rocaye”.

“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ brāhmaṇa te dammi,
yaṃ kiñci manasicchasi”.

“Varañce me ado sakka,
sabbabhūtānamissara;
Araññe me viharato,
niccaṃ ekavihārino;
Ābādhā mā uppajjeyyuṃ,
antarāyakarā bhusā”.

“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ brāhmaṇa te dammi,
yaṃ kiñci manasicchasi”.

“Varañce me ado sakka,
sabbabhūtānamissara;
Na mano vā sarīraṃ vā,
maṃ-kate sakka kassaci;
Kadāci upahaññetha,
etaṃ sakka varaṃ vare”ti.


Kaṇhajātakaṃ dutiyaṃ.

17
0

Comments