18.1.1 Mahākassapattheragāthā

“Na gaṇena purakkhato care,
Vimano hoti samādhi dullabho;
Nānājanasaṅgaho dukho,
Iti disvāna gaṇaṃ na rocaye.

Na kulāni upabbaje muni,
Vimano hoti samādhi dullabho;
So ussukko rasānugiddho,
Atthaṃ riñcati yo sukhāvaho.

Paṅkoti hi naṃ avedayuṃ,
Yāyaṃ vandanapūjanā kulesu;
Sukhumaṃ sallaṃ durubbahaṃ,
Sakkāro kāpurisena dujjaho.

Senāsanamhā oruyha,
nagaraṃ piṇḍāya pāvisiṃ;
Bhuñjantaṃ purisaṃ kuṭṭhiṃ,
sakkaccaṃ taṃ upaṭṭhahiṃ.

So me pakkena hatthena,
ālopaṃ upanāmayi;
Ālopaṃ pakkhipantassa,
aṅguli cettha chijjatha.

Kuṭṭamūlañca nissāya,
ālopaṃ taṃ abhuñjisaṃ;
Bhuñjamāne vā bhutte vā,
jegucchaṃ me na vijjati.

Uttiṭṭhapiṇḍo āhāro,
pūtimuttañca osadhaṃ;
Senāsanaṃ rukkhamūlaṃ,
paṃsukūlañca cīvaraṃ;
Yassete abhisambhutvā,
sa ve cātuddiso naro.

Yattha eke vihaññanti,
āruhantā siluccayaṃ;
Tassa buddhassa dāyādo,
sampajāno patissato;
Iddhibalenupatthaddho,
kassapo abhirūhati.

Piṇḍapātapaṭikkanto,
selamāruyha kassapo;
Jhāyati anupādāno,
pahīnabhayabheravo.

Piṇḍapātapaṭikkanto,
selamāruyha kassapo;
Jhāyati anupādāno,
ḍayhamānesu nibbuto.

Piṇḍapātapaṭikkanto,
selamāruyha kassapo;
Jhāyati anupādāno,
katakicco anāsavo.

Karerimālāvitatā,
bhūmibhāgā manoramā;
Kuñjarābhirudā rammā,
te selā ramayanti maṃ.

Nīlabbhavaṇṇā rucirā,
vārisītā sucindharā;
Indagopakasañchannā,
te selā ramayanti maṃ.

Nīlabbhakūṭasadisā,
kūṭāgāravarūpamā;
Vāraṇābhirudā rammā,
te selā ramayanti maṃ.

Abhivuṭṭhā rammatalā,
nagā isibhi sevitā;
Abbhunnaditā sikhīhi,
te selā ramayanti maṃ.

Alaṃ jhāyitukāmassa,
pahitattassa me sato;
Alaṃ me atthakāmassa,
pahitattassa bhikkhuno.

Alaṃ me phāsukāmassa,
pahitattassa bhikkhuno;
Alaṃ me yogakāmassa,
pahitattassa tādino.

Umāpupphena samānā,
gaganāvabbhachāditā;
Nānādijagaṇākiṇṇā,
te selā ramayanti maṃ.

Anākiṇṇā gahaṭṭhehi,
migasaṅghanisevitā;
Nānādijagaṇākiṇṇā,
te selā ramayanti maṃ.

Acchodikā puthusilā,
gonaṅgulamigāyutā;
Ambusevālasañchannā,
te selā ramayanti maṃ.

Na pañcaṅgikena turiyena,
Rati me hoti tādisī;
Yathā ekaggacittassa,
Sammā dhammaṃ vipassato.

Kammaṃ bahukaṃ na kāraye,
Parivajjeyya janaṃ na uyyame;
Ussukko so rasānugiddho,
Atthaṃ riñcati yo sukhāvaho.

Kammaṃ bahukaṃ na kāraye,
Parivajjeyya anattaneyyametaṃ;
Kicchati kāyo kilamati,
Dukkhito so samathaṃ na vindati.

Oṭṭhappahatamattena,
attānampi na passati;
Patthaddhagīvo carati,
ahaṃ seyyoti maññati.

Aseyyo seyyasamānaṃ,
bālo maññati attānaṃ;
Na taṃ viññū pasaṃsanti,
patthaddhamānasaṃ naraṃ.

Yo ca seyyohamasmīti,
nāhaṃ seyyoti vā pana;
Hīno taṃsadiso vāti,
vidhāsu na vikampati.

Paññavantaṃ tathā tādiṃ,
sīlesu susamāhitaṃ;
Cetosamathamanuttaṃ,
tañce viññū pasaṃsare.

Yassa sabrahmacārīsu,
gāravo nūpalabbhati;
Ārakā hoti saddhammā,
nabhato puthavī yathā.

Yesañca hiriottappaṃ,
sadā sammā upaṭṭhitaṃ;
Virūḷhabrahmacariyā te,
tesaṃ khīṇā punabbhavā.

Uddhato capalo bhikkhu,
paṃsukūlena pāruto;
Kapīva sīhacammena,
na so tenupasobhati.

Anuddhato acapalo,
nipako saṃvutindriyo;
Sobhati paṃsukūlena,
sīhova girigabbhare.

Ete sambahulā devā,
iddhimanto yasassino;
Dasadevasahassāni,
sabbe te brahmakāyikā.

Dhammasenāpatiṃ vīraṃ,
mahājhāyiṃ samāhitaṃ;
Sāriputtaṃ namassantā,
tiṭṭhanti pañjalīkatā.

‘Namo te purisājañña,
namo te purisuttama;
Yassa te nābhijānāma,
yampi nissāya jhāyati.

Accheraṃ vata buddhānaṃ,
gambhīro gocaro sako;
Ye mayaṃ nābhijānāma,
vālavedhisamāgatā’.

Taṃ tathā devakāyehi,
pūjitaṃ pūjanārahaṃ;
Sāriputtaṃ tadā disvā,
kappinassa sitaṃ ahu.

Yāvatā buddhakhettamhi,
ṭhapayitvā mahāmuniṃ;
Dhutaguṇe visiṭṭhohaṃ,
sadiso me na vijjati.

Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
natthi dāni punabbhavo.

Na cīvare na sayane,
bhojane nupalimpati;
Gotamo anappameyyo,
muḷālapupphaṃ vimalaṃva;
Ambunā nekkhammaninno,
tibhavābhinissaṭo.

Satipaṭṭhānagīvo so,
saddhāhattho mahāmuni;
Paññāsīso mahāñāṇī,
sadā carati nibbuto”ti.


…  Mahākassapo thero… .


Cattālīsanipāto niṭṭhito.


Tatruddānaṃ

Cattālīsanipātamhi,
mahākassapasavhayo;
Ekova thero gāthāyo,
cattālīsa duvepi cāti.

15
0

Comments