43.10 Soṇṇakontarikattheraapadāna

“Manobhāvaniyaṃ buddhaṃ,
attadantaṃ samāhitaṃ;
Iriyamānaṃ brahmapathe,
cittavūpasame rataṃ.

Nittiṇṇaoghaṃ sambuddhaṃ,
jhāyiṃ jhānarataṃ muniṃ;
Upatitthaṃ samāpannaṃ,
indivaradalappabhaṃ.

Alābunodakaṃ gayha,
buddhaseṭṭhaṃ upāgamiṃ;
Buddhassa pāde dhovitvā,
alābukamadāsahaṃ.

Āṇāpesi ca sambuddho,
padumuttaranāmako;
‘Iminā dakamāhatvā,
pādamūle ṭhapehi me’.

Sādhūtihaṃ paṭissutvā,
satthugāravatāya ca;
Dakaṃ alābunāhatvā,
buddhaseṭṭhaṃ upāgamiṃ.

Anumodi mahāvīro,
cittaṃ nibbāpayaṃ mama;
‘Iminālābudānena,
saṅkappo te samijjhatu’.

Pannarasesu kappesu,
devaloke ramiṃ ahaṃ;
Tiṃsatikkhattuṃ rājā ca,
cakkavattī ahosahaṃ.

Divā vā yadi vā rattiṃ,
caṅkamantassa tiṭṭhato;
Sovaṇṇaṃ kontaraṃ gayha,
tiṭṭhate purato mama.

Buddhassa datvānalābuṃ,
labhāmi soṇṇakontaraṃ;
Appakampi kataṃ kāraṃ,
vipulaṃ hoti tādisu.

Satasahassito kappe,
yaṃlābumadadiṃ tadā;
Duggatiṃ nābhijānāmi,
alābussa idaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā soṇṇakontariko thero imā gāthāyo abhāsitthāti.


Soṇṇakontarikattherassāpadānaṃ dasamaṃ.


Sakiṃsammajjakavaggo tecattālīsamo.


Tassuddānaṃ

Sakiṃsammajjako thero,
ekadussī ekāsanī;
Kadambakoraṇḍakado,
ghatassavanikopi ca.

Sucintiko kiṅkaṇiko,
soṇṇakontarikopi ca;
Ekagāthāsatañcettha,
ekasattatimeva ca.

15
0

Comments