4.2.4 Lohakumbhijātaka

“Dujjīvitamajīvimha,
ye sante na dadamhase;
Vijjamānesu bhogesu,
dīpaṃ nākamha attano”.

“Saṭṭhi vassasahassāni,
paripuṇṇāni sabbaso;
Niraye paccamānānaṃ,
kadā anto bhavissati”.

“Natthi anto kuto anto,
na anto paṭidissati;
Tadā hi pakataṃ pāpaṃ,
mama tuyhañca mārisā”.

“Sohaṃ nūna ito gantvā,
yoniṃ laddhāna mānusiṃ;
Vadaññū sīlasampanno,
kāhāmi kusalaṃ bahun”ti.


Lohakumbhijātakaṃ catutthaṃ.

15
0

Comments