10.5 Pārājikādiāpatti

“Pārājikan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Cuto paraddho bhaṭṭho ca,
saddhammā hi niraṅkato;
Saṃvāsopi tahiṃ natthi,
tenetaṃ iti vuccati.

“Saṃghādiseso”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Saṃghova deti parivāsaṃ,
mūlāya paṭikassati;
Mānattaṃ deti abbheti,
tenetaṃ iti vuccati.

“Aniyato”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Aniyato na niyato,
anekaṃsikataṃ padaṃ;
Tiṇṇamaññataraṃ ṭhānaṃ,
“aniyato”ti pavuccati.

“Thullaccayan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Ekassa mūle yo deseti,
yo ca taṃ paṭigaṇhati;
Accayo tena samo natthi,
tenetaṃ iti vuccati.

“Nissaggiyan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Saṃghamajjhe gaṇamajjhe,
ekasseva ca ekato;
Nissajjitvāna deseti,
tenetaṃ iti vuccati.

“Pācittiyan”ti yaṃ vuttaṃ,
Taṃ suṇohi yathātathaṃ;
Pāteti kusalaṃ dhammaṃ,
Ariyamaggaṃ aparajjhati;
Cittasammohanaṭṭhānaṃ,
Tenetaṃ iti vuccati.

“Pāṭidesanīyan”ti yaṃ vuttaṃ,
Taṃ suṇohi yathātathaṃ;
Bhikkhu aññātako santo,
Kicchā laddhāya bhojanaṃ;
Sāmaṃ gahetvā bhuñjeyya,
“Gārayhan”ti pavuccati.

Nimantanāsu bhuñjantā chandāya,
Vosāsati tattha bhikkhuniṃ;
Anivāretvā tahiṃ bhuñje,
“Gārayhan”ti pavuccati.

Saddhācittaṃ kulaṃ gantvā,
appabhogaṃ anāḷiyaṃ;
Agilāno tahiṃ bhuñje,
“gārayhan”ti pavuccati.

Yo ce araññe viharanto,
sāsaṅke sabhayānake;
Aviditaṃ tahiṃ bhuñje,
“gārayhan”ti pavuccati.

Bhikkhunī aññātikā santā,
Yaṃ paresaṃ mamāyitaṃ;
Sappi telaṃ madhuṃ phāṇitaṃ,
Macchamaṃsaṃ atho khīraṃ;
Dadhiṃ sayaṃ viññāpeyya bhikkhunī,
Gārayhapattā sugatassa sāsane.

“Dukkaṭan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Aparaddhaṃ viraddhañca,
khalitaṃ yañca dukkaṭaṃ.

Yaṃ manusso kare pāpaṃ,
āvi vā yadi vā raho;
“Dukkaṭan”ti pavedenti,
tenetaṃ iti vuccati.

“Dubbhāsitan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Dubbhāsitaṃ durābhaṭṭhaṃ,
saṃkiliṭṭhañca yaṃ padaṃ;
Yañca viññū garahanti,
tenetaṃ iti vuccati.

“Sekhiyan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Sekkhassa sikkhamānassa,
ujumaggānusārino.

Ādi cetaṃ caraṇañca,
mukhaṃ saññamasaṃvaro;
Sikkhā etādisī natthi,
tenetaṃ iti vuccati.

Channamativassati,
vivaṭaṃ nātivassati;
Tasmā channaṃ vivaretha,
evaṃ taṃ nātivassati.

Gati migānaṃ pavanaṃ,
Ākāso pakkhinaṃ gati;
Vibhavo gati dhammānaṃ,
Nibbānaṃ arahato gatīti.


Gāthāsaṅgaṇikaṃ niṭṭhitaṃ.


Tassuddānaṃ

Sattanagaresu paññattā,
vipatti caturopi ca;
Bhikkhūnaṃ bhikkhunīnañca,
sādhāraṇā asādhāraṇā;
Sāsanaṃ anuggahāya,
gāthāsaṅgaṇikaṃ idanti.


Gāthāsaṅgaṇikaṃ niṭṭhitaṃ.

17
0

Comments