2.9 Aṅkurapetavatthu

“Yassa atthāya gacchāma,
kambojaṃ dhanahārakā;
Ayaṃ kāmadado yakkho,
imaṃ yakkhaṃ nayāmase.

Imaṃ yakkhaṃ gahetvāna,
Sādhukena pasayha vā;
Yānaṃ āropayitvāna,
Khippaṃ gacchāma dvārakan”ti.

“Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
mittadubbho hi pāpako”ti.

“Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Khandhampi tassa chindeyya,
attho ce tādiso siyā”ti.

“Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Na tassa pattaṃ bhindeyya,
mittadubbho hi pāpako”ti.

“Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Samūlampi taṃ abbuhe,
attho ce tādiso siyā”ti.

“Yassekarattimpi ghare vaseyya,
Yatthannapānaṃ puriso labhetha;
Na tassa pāpaṃ manasāpi cintaye,
Kataññutā sappurisehi vaṇṇitā.

Yassekarattimpi ghare vaseyya,
Annena pānena upaṭṭhito siyā;
Na tassa pāpaṃ manasāpi cintaye,
Adubbhapāṇī dahate mittadubbhiṃ.

Yo pubbe katakalyāṇo,
pacchā pāpena hiṃsati;
Allapāṇihato poso,
na so bhadrāni passatī”ti.

“Nāhaṃ devena vā manussena vā,
Issariyena vāhaṃ suppasayho;
Yakkhohamasmi paramiddhipatto,
Dūraṅgamo vaṇṇabalūpapanno”ti.

“Pāṇi te sabbaso vaṇṇo,
pañcadhāro madhussavo;
Nānārasā paggharanti,
maññehaṃ taṃ purindadan”ti.

“Nāmhi devo na gandhabbo,
nāpi sakko purindado;
Petaṃ maṃ aṅkura jānāhi,
roruvamhā idhāgatan”ti.

“Kiṃsīlo kiṃsamācāro,
roruvasmiṃ pure tuvaṃ;
Kena te brahmacariyena,
puññaṃ pāṇimhi ijjhatī”ti.

“Tunnavāyo pure āsiṃ,
roruvasmiṃ tadā ahaṃ;
Sukicchavutti kapaṇo,
na me vijjati dātave.

Nivesanañca me āsi,
asayhassa upantike;
Saddhassa dānapatino,
katapuññassa lajjino.

Tattha yācanakāyanti,
nānāgottā vanibbakā;
Te ca maṃ tattha pucchanti,
asayhassa nivesanaṃ.

Kattha gacchāma bhaddaṃ vo,
kattha dānaṃ padīyati;
Tesāhaṃ puṭṭho akkhāmi,
asayhassa nivesanaṃ.

Paggayha dakkhiṇaṃ bāhuṃ,
ettha gacchatha bhaddaṃ vo;
Ettha dānaṃ padīyati,
asayhassa nivesane.

Tena pāṇi kāmadado,
tena pāṇi madhussavo;
Tena me brahmacariyena,
puññaṃ pāṇimhi ijjhatī”ti.

“Na kira tvaṃ adā dānaṃ,
Sakapāṇīhi kassaci;
Parassa dānaṃ anumodamāno,
Pāṇiṃ paggayha pāvadi.

Tena pāṇi kāmadado,
tena pāṇi madhussavo;
Tena te brahmacariyena,
puññaṃ pāṇimhi ijjhati.

Yo so dānamadā bhante,
pasanno sakapāṇibhi;
So hitvā mānusaṃ dehaṃ,
kiṃ nu so disataṃ gato”ti.

“Nāhaṃ pajānāmi asayhasāhino,
Aṅgīrasassa gatiṃ āgatiṃ vā;
Sutañca me vessavaṇassa santike,
Sakkassa sahabyataṃ gato asayho”ti.

“Alameva kātuṃ kalyāṇaṃ,
dānaṃ dātuṃ yathārahaṃ;
Pāṇiṃ kāmadadaṃ disvā,
ko puññaṃ na karissati.

So hi nūna ito gantvā,
anuppatvāna dvārakaṃ;
Dānaṃ paṭṭhapayissāmi,
yaṃ mamassa sukhāvahaṃ.

Dassāmannañca pānañca,
vatthasenāsanāni ca;
Papañca udapānañca,
dugge saṅkamanāni cā”ti.

“Kena te aṅgulī kuṇā,
mukhañca kuṇalīkataṃ;
Akkhīni ca paggharanti,
kiṃ pāpaṃ pakataṃ tayā”ti.

“Aṅgīrasassa gahapatino,
Saddhassa gharamesino;
Tassāhaṃ dānavissagge,
Dāne adhikato ahuṃ.

Tattha yācanake disvā,
āgate bhojanatthike;
Ekamantaṃ apakkamma,
akāsiṃ kuṇaliṃ mukhaṃ.

Tena me aṅgulī kuṇā,
mukhañca kuṇalīkataṃ;
Akkhīni me paggharanti,
taṃ pāpaṃ pakataṃ mayā”ti.

“Dhammena te kāpurisa,
mukhañca kuṇalīkataṃ;
Akkhīni ca paggharanti,
yaṃ taṃ parassa dānassa;
Akāsi kuṇaliṃ mukhaṃ.

Kathaṃ hi dānaṃ dadamāno,
kareyya parapattiyaṃ;
Annaṃ pānaṃ khādanīyaṃ,
vatthasenāsanāni ca.

So hi nūna ito gantvā,
anuppatvāna dvārakaṃ;
Dānaṃ paṭṭhapayissāmi,
yaṃ mamassa sukhāvahaṃ.

Dassāmannañca pānañca,
vatthasenāsanāni ca;
Papañca udapānañca,
dugge saṅkamanāni cā”ti.

Tato hi so nivattitvā,
anuppatvāna dvārakaṃ;
Dānaṃ paṭṭhapayi aṅkuro,
yaṃtumassa sukhāvahaṃ.

Adā annañca pānañca,
vatthasenāsanāni ca;
Papañca udapānañca,
vippasannena cetasā.

Ko chāto ko ca tasito,
ko vatthaṃ paridahissati;
Kassa santāni yoggāni,
ito yojentu vāhanaṃ.

Ko chatticchati gandhañca,
ko mālaṃ ko upāhanaṃ;
Itissu tattha ghosenti,
kappakā sūdamāgadhā;
Sadā sāyañca pāto ca,
aṅkurassa nivesane.

“‘Sukhaṃ supati aṅkuro’,
iti jānāti maṃ jano;
Dukkhaṃ supāmi sindhaka,
yaṃ na passāmi yācake.

‘Sukhaṃ supati aṅkuro’,
iti jānāti maṃ jano;
Dukkhaṃ sindhaka supāmi,
appake su vanibbake”ti.

“Sakko ce te varaṃ dajjā,
tāvatiṃsānamissaro;
Kissa sabbassa lokassa,
varamāno varaṃ vare”ti.

“Sakko ce me varaṃ dajjā,
tāvatiṃsānamissaro;
Kāluṭṭhitassa me sato,
sūriyuggamanaṃ pati;
Dibbā bhakkhā pātubhaveyyuṃ,
sīlavanto ca yācakā.

Dadato me na khīyetha,
datvā nānutapeyyahaṃ;
Dadaṃ cittaṃ pasādeyyaṃ,
etaṃ sakkaṃ varaṃ vare”ti.

“Na sabbavittāni pare pavecche,
Dadeyya dānañca dhanañca rakkhe;
Tasmā hi dānā dhanameva seyyo,
Atippadānena kulā na honti.

Adānamatidānañca,
Nappasaṃsanti paṇḍitā;
Tasmā hi dānā dhanameva seyyo,
Samena vatteyya sa dhīradhammo”ti.

“Aho vata re ahameva dajjaṃ,
Santo ca maṃ sappurisā bhajeyyuṃ;
Meghova ninnāni paripūrayanto,
Santappaye sabbavanibbakānaṃ.

Yassa yācanake disvā,
mukhavaṇṇo pasīdati;
Datvā attamano hoti,
taṃ gharaṃ vasato sukhaṃ.

Yassa yācanake disvā,
mukhavaṇṇo pasīdati;
Datvā attamano hoti,
esā yaññassa sampadā.

Pubbeva dānā sumano,
dadaṃ cittaṃ pasādaye;
Datvā attamano hoti,
esā yaññassa sampadā”ti.

Saṭṭhi vāhasahassāni,
aṅkurassa nivesane;
Bhojanaṃ dīyate niccaṃ,
puññapekkhassa jantuno.

Tisahassāni sūdāni hi,
āmuttamaṇikuṇḍalā;
Aṅkuraṃ upajīvanti,
dāne yaññassa vāvaṭā.

Saṭṭhi purisasahassāni,
āmuttamaṇikuṇḍalā;
Aṅkurassa mahādāne,
kaṭṭhaṃ phālenti māṇavā.

Soḷasitthisahassāni,
sabbālaṅkārabhūsitā;
Aṅkurassa mahādāne,
vidhā piṇḍenti nāriyo.

Soḷasitthisahassāni,
sabbālaṅkārabhūsitā;
Aṅkurassa mahādāne,
dabbigāhā upaṭṭhitā.

Bahuṃ bahūnaṃ pādāsi,
ciraṃ pādāsi khattiyo;
Sakkaccañca sahatthā ca,
cittīkatvā punappunaṃ.

Bahū māse ca pakkhe ca,
utusaṃvaccharāni ca;
Mahādānaṃ pavattesi,
aṅkuro dīghamantaraṃ.

Evaṃ datvā yajitvā ca,
aṅkuro dīghamantaraṃ;
So hitvā mānusaṃ dehaṃ,
tāvatiṃsūpago ahu.

Kaṭacchubhikkhaṃ datvāna,
anuruddhassa indako;
So hitvā mānusaṃ dehaṃ,
tāvatiṃsūpago ahu.

Dasahi ṭhānehi aṅkuraṃ,
indako atirocati;
Rūpe sadde rase gandhe,
phoṭṭhabbe ca manorame.

Āyunā yasasā ceva,
vaṇṇena ca sukhena ca;
Ādhipaccena aṅkuraṃ,
indako atirocati.

( )

Tāvatiṃse yadā buddho,
silāyaṃ paṇḍukambale;
Pāricchattakamūlamhi,
vihāsi purisuttamo.

Dasasu lokadhātūsu,
sannipatitvāna devatā;
Payirupāsanti sambuddhaṃ,
vasantaṃ nagamuddhani.

Na koci devo vaṇṇena,
sambuddhaṃ atirocati;
Sabbe deve atikkamma,
sambuddhova virocati.

Yojanāni dasa dve ca,
aṅkuroyaṃ tadā ahu;
Avidūreva buddhassa,
indako atirocati.

Oloketvāna sambuddho,
Aṅkurañcāpi indakaṃ;
Dakkhiṇeyyaṃ sambhāvento,
Idaṃ vacanamabravi.

“Mahādānaṃ tayā dinnaṃ,
aṅkura dīghamantaraṃ;
Atidūre nisinnosi,
āgaccha mama santike”ti.

Codito bhāvitattena,
aṅkuro idamabravi;
“Kiṃ mayhaṃ tena dānena,
dakkhiṇeyyena suññataṃ.

Ayaṃ so indako yakkho,
dajjā dānaṃ parittakaṃ;
Atirocati amhehi,
cando tāragaṇe yathā”ti.

“Ujjaṅgale yathā khette,
bījaṃ bahumpi ropitaṃ;
Na vipulaphalaṃ hoti,
napi toseti kassakaṃ.

Tatheva dānaṃ bahukaṃ,
dussīlesu patiṭṭhitaṃ;
Na vipulaphalaṃ hoti,
napi toseti dāyakaṃ.

Yathāpi bhaddake khette,
bījaṃ appampi ropitaṃ;
Sammā dhāraṃ pavecchante,
phalaṃ toseti kassakaṃ.

Tatheva sīlavantesu,
guṇavantesu tādisu;
Appakampi kataṃ kāraṃ,
puññaṃ hoti mahapphalan”ti.

Viceyya dānaṃ dātabbaṃ,
yattha dinnaṃ mahapphalaṃ;
Viceyya dānaṃ datvāna,
saggaṃ gacchanti dāyakā.

Viceyya dānaṃ sugatappasatthaṃ,
Ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni,
Bījāni vuttāni yathā sukhetteti.


Aṅkurapetavatthu navamaṃ.

16
0

Comments