3.1.4 Kuṇḍakakucchisindhavajātaka

“Bhutvā tiṇaparighāsaṃ,
bhutvā ācāmakuṇḍakaṃ;
Etaṃ te bhojanaṃ āsi,
kasmā dāni na bhuñjasi”.

“Yattha posaṃ na jānanti,
jātiyā vinayena vā;
Bahuṃ tattha mahābrahme,
api ācāmakuṇḍakaṃ.

Tvañca kho maṃ pajānāsi,
yādisāyaṃ hayuttamo;
Jānanto jānamāgamma,
na te bhakkhāmi kuṇḍakan”ti.


Kuṇḍakakucchisindhavajātakaṃ catutthaṃ.

15
0

Comments