3.1.4 Kuṇḍakakucchisindhavajātaka
“Bhutvā tiṇaparighāsaṃ,
bhutvā ācāmakuṇḍakaṃ;
Etaṃ te bhojanaṃ āsi,
kasmā dāni na bhuñjasi”.
“Yattha posaṃ na jānanti,
jātiyā vinayena vā;
Bahuṃ tattha mahābrahme,
api ācāmakuṇḍakaṃ.
Tvañca kho maṃ pajānāsi,
yādisāyaṃ hayuttamo;
Jānanto jānamāgamma,
na te bhakkhāmi kuṇḍakan”ti.
Kuṇḍakakucchisindhavajātakaṃ catutthaṃ.
150