32.2 Bhojanadāyakattheraapadāna

“Sujāto sālalaṭṭhīva,
sobhañjanamivuggato;
Indalaṭṭhirivākāse,
virocati sadā jino.

Tassa devātidevassa,
vessabhussa mahesino;
Adāsi bhojanamahaṃ,
vippasannena cetasā.

Taṃ me buddho anumodi,
sayambhū aparājito;
Bhave nibbattamānamhi,
phalaṃ nibbattatū tava.

Ekattiṃse ito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhojanassa idaṃ phalaṃ.

Pañcavīse ito kappe,
eko āsiṃ amittako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bhojanadāyako thero imā gāthāyo abhāsitthāti.


Bhojanadāyakattherassāpadānaṃ dutiyaṃ.

18
0

Comments