5.2.1 Vaṇṇārohajātaka

“Vaṇṇārohena jātiyā,
balanikkamanena ca;
Subāhu na mayā seyyo,
sudāṭha iti bhāsasi”.

“Vaṇṇārohena jātiyā,
balanikkamanena ca;
Sudāṭho na mayā seyyo,
subāhu iti bhāsasi.

Evañce maṃ viharantaṃ,
subāhu samma dubbhasi;
Na dānāhaṃ tayā saddhiṃ,
saṃvāsamabhirocaye.

Yo paresaṃ vacanāni,
saddaheyya yathātathaṃ;
Khippaṃ bhijjetha mittasmiṃ,
verañca pasave bahuṃ.

Na so mitto yo sadā appamatto,
Bhedāsaṅkī randhamevānupassī;
Yasmiñca setī urasīva putto,
Sa ve mitto yo abhejjo parehī”ti.


Vaṇṇārohajātakaṃ paṭhamaṃ.

15
0

Comments