2.4 Cūḷapanthakattheraapadāna

“Padumuttaro nāma jino,
āhutīnaṃ paṭiggaho;
Gaṇamhā vūpakaṭṭho so,
himavante vasī tadā.

Ahampi himavantamhi,
vasāmi assame tadā;
Acirāgataṃ mahāvīraṃ,
upesiṃ lokanāyakaṃ.

Pupphacchattaṃ gahetvāna,
upagacchiṃ narāsabhaṃ;
Samādhiṃ samāpajjantaṃ,
antarāyamakāsahaṃ.

Ubho hatthehi paggayha,
pupphacchattaṃ adāsahaṃ;
Paṭiggahesi bhagavā,
padumuttaro mahāmuni.

Sabbe devā attamanā,
himavantaṃ upenti te;
Sādhukāraṃ pavattesuṃ,
anumodissati cakkhumā.

Idaṃ vatvāna te devā,
upagacchuṃ naruttamaṃ;
Ākāse dhārayantassa,
padumacchattamuttamaṃ.

Satapattachattaṃ paggayha,
adāsi tāpaso mama;
‘Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Pañcavīsatikappāni,
devarajjaṃ karissati;
Catuttiṃsatikkhattuñca,
cakkavattī bhavissati.

Yaṃ yaṃ yoniṃ saṃsarati,
devattaṃ atha mānusaṃ;
Abbhokāse patiṭṭhantaṃ,
padumaṃ dhārayissati.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Pakāsite pāvacane,
manussattaṃ labhissati;
Manomayamhi kāyamhi,
uttamo so bhavissati.

Dve bhātaro bhavissanti,
ubhopi panthakavhayā;
Anubhotvā uttamatthaṃ,
jotayissanti sāsanaṃ’.

Sohaṃ aṭṭhārasavasso,
pabbajiṃ anagāriyaṃ;
Visesāhaṃ na vindāmi,
sakyaputtassa sāsane.

Dandhā mayhaṃ gatī āsi,
paribhūto pure ahuṃ;
Bhātā ca maṃ paṇāmesi,
gaccha dāni sakaṃ gharaṃ.

Sohaṃ paṇāmito santo,
saṃghārāmassa koṭṭhake;
Dummano tattha aṭṭhāsiṃ,
sāmaññasmiṃ apekkhavā.

Bhagavā tattha āgacchi,
sīsaṃ mayhaṃ parāmasi;
Bāhāya maṃ gahetvāna,
saṃghārāmaṃ pavesayi.

Anukampāya me satthā,
adāsi pādapuñchaniṃ;
Evaṃ suddhaṃ adhiṭṭhehi,
ekamantamadhiṭṭhahaṃ.

Hatthehi tamahaṃ gayha,
sariṃ kokanadaṃ ahaṃ;
Tattha cittaṃ vimucci me,
arahattaṃ apāpuṇiṃ.

Manomayesu kāyesu,
sabbattha pāramiṃ gato;
Sabbāsave pariññāya,
viharāmi anāsavo.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā cūḷapanthako thero imā gāthāyo abhāsitthāti.


Cūḷapanthakattherassāpadānaṃ catutthaṃ.

15
0

Comments