14.1.1 Khadiravaniyarevatattheragāthā

“Yadā ahaṃ pabbajito,
agārasmānagāriyaṃ;
Nābhijānāmi saṅkappaṃ,
anariyaṃ dosasaṃhitaṃ.

‘Ime haññantu vajjhantu,
dukkhaṃ pappontu pāṇino’;
Saṅkappaṃ nābhijānāmi,
imasmiṃ dīghamantare.

Mettañca abhijānāmi,
appamāṇaṃ subhāvitaṃ;
Anupubbaṃ paricitaṃ,
yathā buddhena desitaṃ.

Sabbamitto sabbasakho,
sabbabhūtānukampako;
Mettacittañca bhāvemi,
abyāpajjarato sadā.

Asaṃhīraṃ asaṃkuppaṃ,
cittaṃ āmodayāmahaṃ;
Brahmavihāraṃ bhāvemi,
akāpurisasevitaṃ.

Avitakkaṃ samāpanno,
sammāsambuddhasāvako;
Ariyena tuṇhībhāvena,
upeto hoti tāvade.

Yathāpi pabbato selo,
acalo suppatiṭṭhito;
Evaṃ mohakkhayā bhikkhu,
pabbatova na vedhati.

Anaṅgaṇassa posassa,
niccaṃ sucigavesino;
Vālaggamattaṃ pāpassa,
abbhamattaṃva khāyati.

Nagaraṃ yathā paccantaṃ,
guttaṃ santarabāhiraṃ;
Evaṃ gopetha attānaṃ,
khaṇo vo mā upaccagā.

Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
nibbisaṃ bhatako yathā.

Nābhinandāmi maraṇaṃ,
…pe…
sampajāno patissato.

Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.

Yassa catthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.

Sampādethappamādena,
esā me anusāsanī;
Handāhaṃ parinibbissaṃ,
vippamuttomhi sabbadhī”ti.


…  Khadiravaniyarevato thero… .

15
0

Comments