12.1.8 Meṇḍakapañhajātaka

“Yesaṃ na kadāci bhūtapubbaṃ,
Sakhyaṃ sattapadampimasmi loke;
Jātā amittā duve sahāyā,
Paṭisandhāya caranti kissa hetu”.

“Yadi me ajja pātarāsakāle,
Pañhaṃ na sakkuṇeyyātha vattumetaṃ;
Raṭṭhā pabbājayissāmi vo sabbe,
Na hi mattho duppaññajātikehi”.

“Mahājanasamāgamamhi ghore,
Janakolāhalasaṅgamamhi jāte;
Vikkhittamanā anekacittā,
Pañhaṃ na sakkuṇoma vattumetaṃ.

Ekaggacittāva ekamekā,
Rahasi gatā atthaṃ nicintayitvā;
Paviveke sammasitvāna dhīrā,
Atha vakkhanti janinda etamatthaṃ”.

“Uggaputtarājaputtiyānaṃ,
Urabbhassa maṃsaṃ piyaṃ manāpaṃ;
Na sunakhassa te adenti maṃsaṃ,
Atha meṇḍassa suṇena sakhyamassa”.

“Cammaṃ vihananti eḷakassa,
Assapiṭṭhattharassukhassa hetu;
Na ca te sunakhassa attharanti,
Atha meṇḍassa suṇena sakhyamassa”.

“Āvellitasiṅgiko hi meṇḍo,
Na ca sunakhassa visāṇakāni atthi;
Tiṇabhakkho maṃsabhojano ca,
Atha meṇḍassa suṇena sakhyamassa”.

“Tiṇamāsi palāsamāsi meṇḍo,
Na ca sunakho tiṇamāsi no palāsaṃ;
Gaṇheyya suṇo sasaṃ biḷāraṃ,
Atha meṇḍassa suṇena sakhyamassa”.

“Aṭṭhaḍḍhapado catuppadassa,
Meṇḍo aṭṭhanakho adissamāno;
Chādiyamāharatī ayaṃ imassa,
Maṃsaṃ āharatī ayaṃ amussa.

Pāsādavaragato videhaseṭṭho,
Vitihāraṃ aññamaññabhojanānaṃ;
Addakkhi kira sakkhikaṃ janindo,
Bubhukkassa puṇṇaṃmukhassa cetaṃ”.

“Lābhā vata me anapparūpā,
Yassa medisā paṇḍitā kulamhi;
Pañhassa gambhīragataṃ nipuṇamatthaṃ,
Paṭivijjhanti subhāsitena dhīrā.

Assatarirathañca ekamekaṃ,
Phītaṃ gāmavarañca ekamekaṃ;
Sabbesaṃ vo dammi paṇḍitānaṃ,
Paramappatītamano subhāsitenā”ti.


Meṇḍakapañhajātakaṃ aṭṭhamaṃ.

15
0

Comments