35.1 Ekapadumiyattheraapadāna

“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Bhavābhave vibhāvento,
tāresi janataṃ bahuṃ.

Haṃsarājā tadā homi,
dijānaṃ pavaro ahaṃ;
Jātassaraṃ samogayha,
kīḷāmi haṃsakīḷitaṃ.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Jātassarassa upari,
āgacchi tāvade jino.

Disvānahaṃ devadevaṃ,
sayambhuṃ lokanāyakaṃ;
Vaṇṭe chetvāna padumaṃ,
satapattaṃ manoramaṃ.

Mukhatuṇḍena paggayha,
pasanno lokanāyake;
Ukkhipitvāna gagane,
buddhaseṭṭhaṃ apūjayiṃ.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā,
akā me anumodanaṃ.

‘Iminā ekapadumena,
cetanāpaṇidhīhi ca;
Kappānaṃ satasahassaṃ,
vinipātaṃ na gacchasi’.

Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Mama kammaṃ pakittetvā,
agamā yena patthitaṃ.

Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ekapadumiyo thero imā gāthāyo abhāsitthāti.


Ekapadumiyattherassāpadānaṃ paṭhamaṃ.

15
0

Comments