3.2.5 Khurappajātaka
“Disvā khurappe dhanuveganunne,
Khagge gahīte tikhiṇe teladhote;
Tasmiṃ bhayasmiṃ maraṇe viyūḷhe,
Kasmā nu te nāhu chambhitattaṃ”.
“Disvā khurappe dhanuveganunne,
Khagge gahīte tikhiṇe teladhote;
Tasmiṃ bhayasmiṃ maraṇe viyūḷhe,
Vedaṃ alatthaṃ vipulaṃ uḷāraṃ.
So vedajāto ajjhabhaviṃ amitte,
Pubbeva me jīvitamāsi cattaṃ;
Na hi jīvite ālayaṃ kubbamāno,
Sūro kayirā sūrakiccaṃ kadācī”ti.
Khurappajātakaṃ pañcamaṃ.
160