6.1.3 Darīmukhajātaka

“Paṅko ca kāmā palipo ca kāmā,
Bhayañca metaṃ timūlaṃ pavuttaṃ;
Rajo ca dhūmo ca mayā pakāsitā,
Hitvā tuvaṃ pabbaja brahmadatta”.

“Gadhito ca ratto ca adhimucchito ca,
Kāmesvahaṃ brāhmaṇa bhiṃsarūpaṃ;
Taṃ nussahe jīvikattho pahātuṃ,
Kāhāmi puññāni anappakāni”.

“Yo atthakāmassa hitānukampino,
Ovajjamāno na karoti sāsanaṃ;
Idameva seyyo iti maññamāno,
Punappunaṃ gabbhamupeti mando.

So ghorarūpaṃ nirayaṃ upeti,
Subhāsubhaṃ muttakarīsapūraṃ;
Sattā sakāye na jahanti giddhā,
Ye honti kāmesu avītarāgā”.

“Mīḷhena littā ruhirena makkhitā,
Semhena littā upanikkhamanti;
Yaṃ yañhi kāyena phusanti tāvade,
Sabbaṃ asātaṃ dukhameva kevalaṃ.

Disvā vadāmi na hi aññato savaṃ,
Pubbenivāsaṃ bahukaṃ sarāmi;
Citrāhi gāthāhi subhāsitāhi,
Darīmukho nijjhāpayi sumedhan”ti.


Darīmukhajātakaṃ tatiyaṃ.

17
0

Comments