1.7.6.2 Hatthanillehakasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthanillehakaṃ bhuñjanti…pe… .
**“Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (52:197)
Na hatthanillehakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca hatthanillehakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca…pe… ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
150