4.3.5 Godharājajātaka

“Samaṇaṃ taṃ maññamāno,
upagacchimasaññataṃ;
So maṃ daṇḍena pāhāsi,
yathā assamaṇo tathā”.

“Kiṃ te jaṭāhi dummedha,
kiṃ te ajinasāṭiyā;
Abbhantaraṃ te gahanaṃ,
bāhiraṃ parimajjasi”.

“Ehi godha nivattassu,
bhuñja sālīnamodanaṃ;
Telaṃ loṇañca me atthi,
pahūtaṃ mayha pipphali.

Esa bhiyyo pavekkhāmi,
vammikaṃ sataporisaṃ;
Telaṃ loṇañca kittesi,
ahitaṃ mayha pipphalī”ti.


Godharājajātakaṃ pañcamaṃ.

15
0

Comments