1.5.1 Uddesa
Purimanidānaṃ. “Tayome, bhikkhave, vimokkhā. Katame tayo? Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho— ime kho, bhikkhave, tayo vimokkhā.
Api ca aṭṭhasaṭṭhi vimokkhā— suññato vimokkho, animitto vimokkho, appaṇihito vimokkho; ajjhattavuṭṭhāno vimokkho, bahiddhāvuṭṭhāno vimokkho, dubhato vuṭṭhāno vimokkho; ajjhattavuṭṭhānā cattāro vimokkhā, bahiddhāvuṭṭhānā cattāro vimokkhā, dubhato vuṭṭhānā cattāro vimokkhā; ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā, bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā, dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā; ajjhattavuṭṭhānapaṭippassaddhī cattāro vimokkhā, bahiddhāvuṭṭhānapaṭippassaddhī cattāro vimokkhā, dubhato vuṭṭhānapaṭippassaddhī cattāro vimokkhā; rūpī rūpāni passatīti vimokkho, ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti vimokkho, subhaṃ teva adhimutto hotīti vimokkho; ākāsānañcāyatanasamāpatti vimokkho, viññāṇañcāyatanasamāpatti vimokkho, ākiñcaññāyatanasamāpatti vimokkho; nevasaññānāsaññāyatanasamāpatti vimokkho, saññāvedayitanirodhasamāpatti vimokkho; samayavimokkho, asamayavimokkho; sāmayiko vimokkho, asāmayiko vimokkho; kuppo vimokkho, akuppo vimokkho; lokiko vimokkho, lokuttaro vimokkho; sāsavo vimokkho, anāsavo vimokkho; sāmiso vimokkho, nirāmiso vimokkho; nirāmisānirāmisataro vimokkho, paṇihito vimokkho, appaṇihito vimokkho, paṇihitappaṭippassaddhi vimokkho; saññutto vimokkho, visaññutto vimokkho; ekattavimokkho, nānattavimokkho, saññāvimokkho, ñāṇavimokkho; sītisiyāvimokkho, jhānavimokkho, anupādācittassa vimokkho”. [75]