5.1.3 Venasākhajātaka

“Nayidaṃ niccaṃ bhavitabbaṃ brahmadatta,
Khemaṃ subhikkhaṃ sukhatā ca kāye;
Atthaccaye mā ahu sampamūḷho,
Bhinnaplavo sāgarasseva majjhe.

Yāni karoti puriso,
tāni attani passati;
Kalyāṇakārī kalyāṇaṃ,
pāpakārī ca pāpakaṃ;
Yādisaṃ vapate bījaṃ,
tādisaṃ harate phalaṃ”.

“Idaṃ tadācariyavaco,
pārāsariyo yadabravi;
Mā su tvaṃ akari pāpaṃ,
yaṃ tvaṃ pacchā kataṃ tape.

Ayameva so piṅgiya venasākho,
Yamhi ghātayiṃ khattiyānaṃ sahassaṃ;
Alaṅkate candanasārānulitte,
Tameva dukkhaṃ paccāgataṃ mamaṃ.

Sāmā ca kho candanalittagattā,
Laṭṭhīva sobhañjanakassa uggatā;
Adisvā kālaṃ karissāmi ubbariṃ,
Taṃ me ito dukkhataraṃ bhavissatī”ti.


Venasākhajātakaṃ tatiyaṃ.

14
0

Comments