8.1.5 Gaṅgamālajātaka

“Aṅgārajātā pathavī,
kukkuḷānugatā mahī;
Atha gāyasi vattāni,
na taṃ tapati ātapo.

Uddhaṃ tapati ādicco,
adho tapati vālukā;
Atha gāyasi vattāni,
na taṃ tapati ātapo”.

“Na maṃ tapati ātapo,
ātapā tapayanti maṃ;
Atthā hi vividhā rāja,
te tapanti na ātapo”.

“Addasaṃ kāma te mūlaṃ,
saṅkappā kāma jāyasi;
Na taṃ saṅkappayissāmi,
evaṃ kāma na hehisi”.

“Appāpi kāmā na alaṃ,
bahūhipi na tappati;
Ahahā bālalapanā,
parivajjetha jaggato”.

“Appassa kammassa phalaṃ mamedaṃ,
Udayo ajjhāgamā mahattapattaṃ;
Suladdhalābho vata māṇavassa,
Yo pabbajī kāmarāgaṃ pahāya”.

“Tapasā pajahanti pāpakammaṃ,
Tapasā nhāpitakumbhakārabhāvaṃ;
Tapasā abhibhuyya gaṅgamāla,
Nāmenālapasajja brahmadattaṃ”.

“Sandiṭṭhikameva ‘amma’ passatha,
Khantīsoraccassa ayaṃ vipāko;
Yo sabbajanassa vanditohu,
Taṃ vandāma sarājikā samaccā”.

“Mā kiñci avacuttha gaṅgamālaṃ,
Muninaṃ monapathesu sikkhamānaṃ;
Eso hi atari aṇṇavaṃ,
Yaṃ taritvā caranti vītasokā”ti.


Gaṅgamālajātakaṃ pañcamaṃ.

16
0

Comments