3.3.5 Kaṇhadīpāyanacariya

“Punāparaṃ yadā homi,
kaṇhadīpāyano isi;
Paropaññāsavassāni,
anabhiratocariṃ ahaṃ.

Na koci etaṃ jānāti,
Anabhiratimanaṃ mama;
Ahañhi kassaci nācikkhiṃ,
Arati me carati mānase.

Sabrahmacārī maṇḍabyo,
sahāyo me mahāisi;
Pubbakammasamāyutto,
sūlamāropanaṃ labhi.

Tamahaṃ upaṭṭhahitvāna,
ārogyamanupāpayiṃ;
Āpucchitvāna āgañchiṃ,
yaṃ mayhaṃ sakamassamaṃ.

Sahāyo brāhmaṇo mayhaṃ,
bhariyaṃ ādāya puttakaṃ;
Tayo janā samāgantvā,
āgañchuṃ pāhunāgataṃ.

Sammodamāno tehi saha,
nisinno sakamassame;
Dārako vaṭṭamanukkhipaṃ,
āsīvisamakopayi.

Tato so vaṭṭagataṃ maggaṃ,
anvesanto kumārako;
Āsīvisassa hatthena,
uttamaṅgaṃ parāmasi.

Tassa āmasane kuddho,
sappo visabalassito;
Kupito paramakopena,
aḍaṃsi dārakaṃ khaṇe.

Sahadaṭṭho āsīvisena,
dārako papati bhūmiyaṃ;
Tenāhaṃ dukkhito āsiṃ,
mama vāhasi taṃ dukkhaṃ.

Tyāhaṃ assāsayitvāna,
dukkhite sokasallite;
Paṭhamaṃ akāsiṃ kiriyaṃ,
aggaṃ saccaṃ varuttamaṃ.

‘Sattāhamevāhaṃ pasannacitto,
Puññatthiko acariṃ brahmacariyaṃ;
Athāparaṃ yaṃ caritaṃ mamedaṃ,
Vassāni paññāsasamādhikāni.

Akāmako vāhi ahaṃ carāmi,
Etena saccena suvatthi hotu;
Hataṃ visaṃ jīvatu yaññadatto’.

Saha sacce kate mayhaṃ,
visavegena vedhito;
Abujjhitvāna vuṭṭhāsi,
arogo cāsi māṇavo;
Saccena me samo natthi,
esā me saccapāramī”ti.


Kaṇhadīpāyanacariyaṃ ekādasamaṃ.

15
0

Comments