10 Āsavagocchaka, Kusalattika

Naāsavaṃ nakusalaṃ dhammaṃ paṭicca…pe…  nanoāsavaṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā nava…pe…  vipāke ekaṃ…pe…  avigate nava.

Nasāsavaṃ nakusalaṃ dhammaṃ paṭicca…pe…  naanāsavaṃ kusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve…pe…  āsevane ekaṃ…pe…  avigate pañca.

Naāsavasampayuttaṃ nakusalaṃ dhammaṃ paṭicca…pe…  naāsavavippayuttaṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe cha…pe…  vipāke ekaṃ…pe…  avigate nava.

Naāsavañceva naanāsavañca nakusalaṃ dhammaṃ paṭicca…pe…  naanāsavañceva nano ca āsavaṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā nava…pe…  vipāke ekaṃ…pe…  avigate nava.

Naāsavañceva naāsavavippayuttañca nakusalaṃ dhammaṃ paṭicca…pe…  naāsavavippayuttañceva nano ca āsavaṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā nava…pe…  avigate nava. (Vipākaṃ natthi.)

Āsavavippayuttaṃ nasāsavaṃ nakusalaṃ dhammaṃ paṭicca…pe…  āsavavippayuttaṃ naanāsavaṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve…pe…  āsevane ekaṃ…pe…  avigate pañca.

14
0

Comments