16.1.1 Adhimuttattheragāthā

“Yaññatthaṃ vā dhanatthaṃ vā,
ye hanāma mayaṃ pure;
Avasesaṃ bhayaṃ hoti,
vedhanti vilapanti ca.

Tassa te natthi bhītattaṃ,
bhiyyo vaṇṇo pasīdati;
Kasmā na paridevesi,
evarūpe mahabbhaye”.

“Natthi cetasikaṃ dukkhaṃ,
anapekkhassa gāmaṇi;
Atikkantā bhayā sabbe,
khīṇasaṃyojanassa ve.

Khīṇāya bhavanettiyā,
diṭṭhe dhamme yathātathe;
Na bhayaṃ maraṇe hoti,
bhāranikkhepane yathā.

Suciṇṇaṃ brahmacariyaṃ me,
maggo cāpi subhāvito;
Maraṇe me bhayaṃ natthi,
rogānamiva saṅkhaye.

Suciṇṇaṃ brahmacariyaṃ me,
maggo cāpi subhāvito;
Nirassādā bhavā diṭṭhā,
visaṃ pitvāva chaḍḍitaṃ.

Pāragū anupādāno,
katakicco anāsavo;
Tuṭṭho āyukkhayā hoti,
mutto āghātanā yathā.

Uttamaṃ dhammataṃ patto,
sabbaloke anatthiko;
Ādittāva gharā mutto,
maraṇasmiṃ na socati.

Yadatthi saṅgataṃ kiñci,
bhavo vā yattha labbhati;
Sabbaṃ anissaraṃ etaṃ,
iti vuttaṃ mahesinā.

Yo taṃ tathā pajānāti,
yathā buddhena desitaṃ;
Na gaṇhāti bhavaṃ kiñci,
sutattaṃva ayoguḷaṃ.

Na me hoti ‘ahosin’ti,
‘bhavissan’ti na hoti me;
Saṅkhārā vigamissanti,
tattha kā paridevanā.

Suddhaṃ dhammasamuppādaṃ,
Suddhaṃ saṅkhārasantatiṃ;
Passantassa yathābhūtaṃ,
Na bhayaṃ hoti gāmaṇi.

Tiṇakaṭṭhasamaṃ lokaṃ,
yadā paññāya passati;
Mamattaṃ so asaṃvindaṃ,
‘natthi me’ti na socati.

Ukkaṇṭhāmi sarīrena,
bhavenamhi anatthiko;
Soyaṃ bhijjissati kāyo,
añño ca na bhavissati.

Yaṃ vo kiccaṃ sarīrena,
taṃ karotha yadicchatha;
Na me tappaccayā tattha,
doso pemañca hehiti”.

Tassa taṃ vacanaṃ sutvā,
abbhutaṃ lomahaṃsanaṃ;
Satthāni nikkhipitvāna,
māṇavā etadabravuṃ.

“Kiṃ bhadante karitvāna,
ko vā ācariyo tava;
Kassa sāsanamāgamma,
labbhate taṃ asokatā”.

“Sabbaññū sabbadassāvī,
jino ācariyo mama;
Mahākāruṇiko satthā,
sabbalokatikicchako.

Tenāyaṃ desito dhammo,
khayagāmī anuttaro;
Tassa sāsanamāgamma,
labbhate taṃ asokatā”.

Sutvāna corā isino subhāsitaṃ,
Nikkhippa satthāni ca āvudhāni ca;
Tamhā ca kammā viramiṃsu eke,
Eke ca pabbajjamarocayiṃsu.

Te pabbajitvā sugatassa sāsane,
Bhāvetva bojjhaṅgabalāni paṇḍitā;
Udaggacittā sumanā katindriyā,
Phusiṃsu nibbānapadaṃ asaṅkhatanti.


… Adhimutto thero… .

16
0

Comments