32.7 Saddasaññakattheraapadāna

“Sudassano mahāvīro,
deseti amataṃ padaṃ;
Parivuto sāvakehi,
vasati gharamuttame.

Tāya vācāya madhurāya,
saṅgaṇhāti mahājanaṃ;
Ghoso ca vipulo āsi,
āsīso devamānuse.

Nigghosasaddaṃ sutvāna,
siddhatthassa mahesino;
Sadde cittaṃ pasādetvā,
avandiṃ lokanāyakaṃ.

Catunnavutito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
buddhasaññāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.


Saddasaññakattherassāpadānaṃ sattamaṃ.

17
0

Comments