32.7 Saddasaññakattheraapadāna
“Sudassano mahāvīro,
deseti amataṃ padaṃ;
Parivuto sāvakehi,
vasati gharamuttame.
Tāya vācāya madhurāya,
saṅgaṇhāti mahājanaṃ;
Ghoso ca vipulo āsi,
āsīso devamānuse.
Nigghosasaddaṃ sutvāna,
siddhatthassa mahesino;
Sadde cittaṃ pasādetvā,
avandiṃ lokanāyakaṃ.
Catunnavutito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
buddhasaññāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.
Saddasaññakattherassāpadānaṃ sattamaṃ.
170