6.1.9 Purohitaputtajentattheragāthā

“Jātimadena mattohaṃ,
bhogaissariyena ca;
Saṇṭhānavaṇṇarūpena,
madamatto acārihaṃ.

Nāttano samakaṃ kañci,
atirekaṃ ca maññisaṃ;
Atimānahato bālo,
patthaddho ussitaddhajo.

Mātaraṃ pitarañcāpi,
aññepi garusammate;
Na kañci abhivādesiṃ,
mānatthaddho anādaro.

Disvā vināyakaṃ aggaṃ,
sārathīnaṃ varuttamaṃ;
Tapantamiva ādiccaṃ,
bhikkhusaṃghapurakkhataṃ.

Mānaṃ madañca chaḍḍetvā,
vippasannena cetasā;
Sirasā abhivādesiṃ,
sabbasattānamuttamaṃ.

Atimāno ca omāno,
pahīnā susamūhatā;
Asmimāno samucchinno,
sabbe mānavidhā hatā”ti.


…  Jento purohitaputto thero… .

14
0

Comments