3.1.5 Sukajātaka

“Yāva so mattamaññāsi,
bhojanasmiṃ vihaṅgamo;
Tāva addhānamāpādi,
mātarañca aposayi.

Yato ca kho bahutaraṃ,
bhojanaṃ ajjhavāhari;
Tato tattheva saṃsīdi,
amattaññū hi so ahu.

Tasmā mattaññutā sādhu,
bhojanasmiṃ agiddhatā;
Amattaññū hi sīdanti,
mattaññū ca na sīdare”ti.


Sukajātakaṃ pañcamaṃ.

15
0

Comments