3.1.5 Sukajātaka
“Yāva so mattamaññāsi,
bhojanasmiṃ vihaṅgamo;
Tāva addhānamāpādi,
mātarañca aposayi.
Yato ca kho bahutaraṃ,
bhojanaṃ ajjhavāhari;
Tato tattheva saṃsīdi,
amattaññū hi so ahu.
Tasmā mattaññutā sādhu,
bhojanasmiṃ agiddhatā;
Amattaññū hi sīdanti,
mattaññū ca na sīdare”ti.
Sukajātakaṃ pañcamaṃ.
150