8.1.9 Aṭṭhānajātaka

“Gaṅgā kumudinī santā,
saṅkhavaṇṇā ca kokilā;
Jambu tālaphalaṃ dajjā,
atha nūna tadā siyā.

Yadā kacchapalomānaṃ,
pāvāro tividho siyā;
Hemantikaṃ pāvuraṇaṃ,
atha nūna tadā siyā.

Yadā makasapādānaṃ,
aṭṭālo sukato siyā;
Daḷho ca avikampī ca,
atha nūna tadā siyā.

Yadā sasavisāṇānaṃ,
nisseṇī sukatā siyā;
Saggassārohaṇatthāya,
atha nūna tadā siyā.

Yadā nisseṇimāruyha,
candaṃ khādeyyu mūsikā;
Rāhuñca paripāteyyuṃ,
atha nūna tadā siyā.

Yadā surāghaṭaṃ pitvā,
makkhikā gaṇacāriṇī;
Aṅgāre vāsaṃ kappeyyuṃ,
atha nūna tadā siyā.

Yadā bimboṭṭhasampanno,
gadrabho sumukho siyā;
Kusalo naccagītassa,
atha nūna tadā siyā.

Yadā kākā ulūkā ca,
mantayeyyuṃ rahogatā;
Aññamaññaṃ pihayeyyuṃ,
atha nūna tadā siyā.

Yadā muḷāla pattānaṃ,
chattaṃ thirataraṃ siyā;
Vassassa paṭighātāya,
atha nūna tadā siyā.

Yadā kulako sakuṇo,
pabbataṃ gandhamādanaṃ;
Tuṇḍenādāya gaccheyya,
atha nūna tadā siyā.

Yadā sāmuddikaṃ nāvaṃ,
sayantaṃ savaṭākaraṃ;
Ceṭo ādāya gaccheyya,
atha nūna tadā siyā”ti.


Aṭṭhānajātakaṃ navamaṃ.

16
0

Comments