4.1.10 Dhammikattheragāthā
“Dhammo have rakkhati dhammacāriṃ,
Dhammo suciṇṇo sukhamāvahati;
Esānisaṃso dhamme suciṇṇe,
Na duggatiṃ gacchati dhammacārī.
Na hi dhammo adhammo ca,
ubho samavipākino;
Adhammo nirayaṃ neti,
dhammo pāpeti suggatiṃ.
Tasmā hi dhammesu kareyya chandaṃ,
Iti modamāno sugatena tādinā;
Dhamme ṭhitā sugatavarassa sāvakā,
Nīyanti dhīrā saraṇavaraggagāmino”.
“Vipphoṭito gaṇḍamūlo,
Taṇhājālo samūhato;
So khīṇasaṃsāro na catthi kiñcanaṃ,
Cando yathā dosinā puṇṇamāsiyan”ti.
… Dhammiko thero… .
170