38.2 Pāṭalipupphiyattheraapadāna

“Vipassī nāma bhagavā,
sayambhū aggapuggalo;
Purakkhato sasissehi,
pāvisi bandhumaṃ jino.

Tīṇi pāṭalipupphāni,
ucchaṅge ṭhapitāni me;
Sīsaṃ nhāyitukāmova,
nadītitthaṃ agacchahaṃ.

Nikkhamma bandhumatiyā,
addasaṃ lokanāyakaṃ;
Indīvaraṃva jalitaṃ,
ādittaṃva hutāsanaṃ.

Byagghūsabhaṃva pavaraṃ,
abhijātaṃva kesariṃ;
Gacchantaṃ samaṇānaggaṃ,
bhikkhusaṃghapurakkhataṃ.

Tasmiṃ pasanno sugate,
kilesamaladhovane;
Gahetvā tīṇi pupphāni,
buddhaseṭṭhaṃ apūjayiṃ.

Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.


Pāṭalipupphiyattherassāpadānaṃ dutiyaṃ.

16
0

Comments