3.1.5 Mātaṅgaputtattheragāthā
“Atisītaṃ atiuṇhaṃ,
atisāyamidaṃ ahu;
Iti vissaṭṭhakammante,
khaṇā accenti māṇave.
Yo ca sītañca uṇhañca,
tiṇā bhiyyo na maññati;
Karaṃ purisakiccāni,
so sukhā na vihāyati.
Dabbaṃ kusaṃ poṭakilaṃ,
usīraṃ muñjapabbajaṃ;
Urasā panudissāmi,
vivekamanubrūhayan”ti.
… Mātaṅgaputto thero… .
160