3.1.5 Mātaṅgaputtattheragāthā

“Atisītaṃ atiuṇhaṃ,
atisāyamidaṃ ahu;
Iti vissaṭṭhakammante,
khaṇā accenti māṇave.

Yo ca sītañca uṇhañca,
tiṇā bhiyyo na maññati;
Karaṃ purisakiccāni,
so sukhā na vihāyati.

Dabbaṃ kusaṃ poṭakilaṃ,
usīraṃ muñjapabbajaṃ;
Urasā panudissāmi,
vivekamanubrūhayan”ti.


…  Mātaṅgaputto thero… .

16
0

Comments