7.2.5 Somadattajātaka

“Yo maṃ pure paccuḍḍeti,
araññe dūramāyato;
So na dissati mātaṅgo,
somadatto kuhiṃ gato.

Ayaṃ vā so mato seti,
allasiṅgaṃva vacchito;
Bhumyā nipatito seti,
amarā vata kuñjaro”.

“Anagāriyupetassa,
vippamuttassa te sato;
Samaṇassa na taṃ sādhu,
yaṃ petamanusocasi”.

“Saṃvāsena have sakka,
manussassa migassa vā;
Hadaye jāyate pemaṃ,
taṃ na sakkā asocituṃ”.

“Mataṃ marissaṃ rodanti,
ye rudanti lapanti ca;
Tasmā tvaṃ isi mā rodi,
roditaṃ moghamāhu santo.

Kanditena have brahme,
mato peto samuṭṭhahe;
Sabbe saṅgamma rodāma,
aññamaññassa ñātake”.

“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.

Abbahī vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi.

Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna vāsavā”ti.


Somadattajātakaṃ pañcamaṃ.

16
0

Comments