5.12 Candātherīgāthā

“Duggatāhaṃ pure āsiṃ,
vidhavā ca aputtikā;
Vinā mittehi ñātīhi,
bhattacoḷassa nādhigaṃ.

Pattaṃ daṇḍañca gaṇhitvā,
bhikkhamānā kulā kulaṃ;
Sītuṇhena ca ḍayhantī,
satta vassāni cārihaṃ.

Bhikkhuniṃ puna disvāna,
annapānassa lābhiniṃ;
Upasaṅkamma avocaṃ,
‘pabbajjaṃ anagāriyaṃ’.

Sā ca maṃ anukampāya,
pabbājesi paṭācārā;
Tato maṃ ovaditvāna,
paramatthe niyojayi.

Tassāhaṃ vacanaṃ sutvā,
akāsiṃ anusāsaniṃ;
Amogho ayyāyovādo,
tevijjāmhi anāsavā”ti.


…  Candā therī… .


Pañcakanipāto niṭṭhito.

15
0

Comments